manTra pushpam (English & Devanagiri)

Discussion in 'Pujas Prayers & Slokas' started by swamy24598, Dec 3, 2012.

  1. swamy24598

    swamy24598 New IL'ite

    Messages:
    1,389
    Likes Received:
    377
    Trophy Points:
    0
    Gender:
    Male
    YO’paaM puShpaM vEda’
    puShpa’vaan prajaavaa”n paSumaan bha’vati
    chaMdramaa vaaapaaM puShpam”
    puShpa’vaan prajaavaa”n paSumaan bha’vati
    ya EvaM vEda’
    yOpaamaayata’naM vEda’
    aayatana’vaan bhavati

    agnirvaa apaamaayata’nam
    aayata’navaan bhavati
    yO”gnEraayata’naM vEda’
    aayata’navaan bhavati
    aapOvaa agnEraayata’nam
    aayata’navaan bhavati
    ya EvaM vEda’
    yOpaamaayata’naM vEda’
    aayatana’vaan bhavati

    vaayurvaa apaamaayata’nam
    aayata’navaan bhavati
    yO vaayOraayata’naM vEda’
    aayata’navaan bhavati
    aapO vai vaayOraayata’nam
    aayata’navaan bhavati
    ya EvaM vEda’
    yOpaamaayata’naM vEda’
    aayatana’vaan bhavati

    asau vai tapa’nnapaamaayata’nam
    aayata’navaan bhavati
    yO’muShyatapa’ta aayata’naM vEda’
    aayata’navaan bhavati
    aapO’ vaa amuShyatapa’ta aayata’nam
    aayata’navaan bhavati
    ya EvaM vEda’
    yOpaamaayata’naM vEda’
    aayatana’vaan bhavati

    chaMdramaa vaa apaamaayata’nam
    aayata’navaan bhavati
    yaH chaMdrama’saaayata’naM vEda’
    aayata’navaan bhavati
    aapO vai chaMdrama’sa aayata’nam
    aayata’navaan bhavati
    ya EvaM vEda’
    yOpaamaayata’naM vEda’
    aayatana’vaan bhavati
     
    1 person likes this.
    Loading...

  2. swamy24598

    swamy24598 New IL'ite

    Messages:
    1,389
    Likes Received:
    377
    Trophy Points:
    0
    Gender:
    Male
    Re: manTra pushpam (English)

    nakShtra’traaNi vaa apaamaayata’nam
    aayata’navaan bhavati
    yO nakShtra’traaNaamaayata’naM vEda’
    aayata’navaan bhavati
    aapO vai nakSha’traaNaamaayata’nam
    aayata’navaan bhavati
    ya EvaM vEda’
    yOpaamaayata’naM vEda’
    aayatana’vaan bhavati

    parjanyO vaa apaamaayata’nam
    aayata’navaan bhavati
    yaH parjanya’syaayata’naM vEda’
    aayata’navaan bhavati
    aapO vai parjanyasyaayata’nam
    aayata’navaan bhavati
    ya EvaM vEda’
    yOpaamaayata’naM vEda’
    aayatana’vaan bhavati

    saMvatsarO vaa apaamaayata’nam
    aayata’navaan bhavati
    yaH sa’Mvatsarasyaayata’naM vEda’
    aayata’navaan bhavati
    aapO vai sa’Mvatsarasyaayata’naM vEda’
    aayata’navaan bhavati
    ya EvaM vEda’
    yOpaamaayata’naM vEda’
    aayatana’vaan bhavati

    OM raajaadhiraajaaya’ prasahya saahinE”
    namO’ vayaM vai”SravaNaaya’ kurmahE
    samE kaamaan kaama kaamaa’ya mahyam”
    kaamESvarO vai”SravaNO da’daatu
    kubEraaya’ vaiSravaNaaya’
    mahaaraajaaya nama’H
     
    2 people like this.
  3. swamy24598

    swamy24598 New IL'ite

    Messages:
    1,389
    Likes Received:
    377
    Trophy Points:
    0
    Gender:
    Male
    Re: manTra pushpam (English)

    यो॑*உपां पुष्पं॒ वेद॑ पुष्प॑वान् प्र॒जावा॓न् पशु॒मान् भ॑वति
    च॒न्द्रमा॒ वा अ॒पां पुष्पम्॓
    पुष्प॑वान् प्र॒जावा॓न् पशु॒मान् भ॑वति
    य ए॒वं वेद॑
    यो*உपामा॒यत॑नं॒ वेद॑
    आ॒यतन॑वान् भवति ।

    अ॒ग्निर्वा अ॒पामा॒यत॑नम्
    आ॒यत॑नवान् भवति
    यो॓ग्नेरा॒यत॑नं॒ वेद॑
    आ॒यत॑नवान् भवति
    आपो॒वा अ॒ग्नेरा॒यत॑नम्
    आ॒यत॑नवान् भवति
    य ए॒वं वेद॑
    यो*உपामा॒यत॑नं॒ वेद॑
    आ॒यतन॑वान् भवति ।

    वा॒युर्वा अ॒पामा॒यत॑नम्
    आ॒यत॑नवान् भवति
    यो वा॒योरा॒यत॑नं॒ वेद॑
    आ॒यत॑नवान् भवति
    आपो॒ वै वा॒योरा॒यत॑नम्
    आ॒यत॑नवान् भवति
    य ए॒वं वेद॑
    यो*உपामा॒यत॑नं॒ वेद॑
    आ॒यतन॑वान् भवति ।

    अ॒सौ वै तप॑न्नपा॒मायत॑नम् आ॒यत॑नवान् भवति
    यो॑*உमुष्य॒तप॑त आ॒यत॑नं वेद॑
    आ॒यत॑नवान् भवति
    आपो॑ वा अ॒मुष्य॒तप॑त आ॒यत॑नम्
    आ॒यत॑नवान् भवति
    य ए॒वं वेद॑
    यो*உपामा॒यत॑नं॒ वेद॑
    आ॒यतन॑वान् भवति ।

    च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम्
    आ॒यत॑नवान् भवति
    यः च॒न्द्रम॑स आ॒यत॑नं वेद॑
    आ॒यत॑नवान् भवति
    आपो॒ वै च॒न्द्रम॑स आ॒यत॑न॒म्
    आ॒यत॑नवान् भवति
    य एवं वेद॑
    यो॑*உपामा॒यत॑नं॒ वेद॑
    आ॒यत॑नवान् भवति ।

    नक्ष्त्र॑त्राणि॒ वा अ॒पामा॒यत॑न॒म्
    आ॒यत॑नवान् भवति
    यो नक्ष्त्र॑त्राणामा॒यत॑नं॒ वेद॑
    आ॒यत॑नवान् भवति
    आपो॒ वै नक्ष॑त्राणामा॒यत॑न॒म्
    आ॒यत॑नवान् भवति
    य ए॒वं वेद॑
    यो*உपामा॒यत॑नं॒ वेद॑
    आ॒यतन॑वान् भवति ।

    प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम्
    आ॒यत॑नवान् भवति
    यः प॒र्जन्य॑स्या॒यत॑नं॒ वेद॑
    आ॒यत॑नवान् भवति
    आपो॒ वै पर्जन्यस्या॒यत॑न॒म्
    आ॒यत॑नवान् भवति
    य ए॒वं वेद॑
    यो*உपामा॒यत॑नं॒ वेद॑
    आ॒यतन॑वान् भवति ।

    स॒ंव॒त्स॒रो वा अ॒पामा॒यत॑न॒म्
    आ॒यत॑नवान् भवति
    यः सं॑वत्स॒रस्या॒यत॑नं॒ वेद॑
    आ॒यत॑नवान् भवति
    आपो॒ वै सं॑वत्स॒रस्या॒यत॑नं॒ वेद॑
    आ॒यत॑नवान् भवति
    य ए॒वं वेद॑
    यो*உपामा॒यत॑नं॒ वेद॑
    आ॒यतन॑वान् भवति ।

    ॐ रा॒जा॒धि॒रा॒जाय॑ प्रस॒ह्य साहिने॓
    नमो॑ व॒यं वै॓श्रव॒णाय॑ कुर्महे
    स मे॒ कामा॒न् काम॒ कामा॑य॒ मह्यम्॓
    का॒मे॒श्व॒रो वै॓श्रव॒णो द॑दातु
    कु॒बे॒राय॑ वैश्रव॒णाय॑
    म॒हा॒राजाय॒ नमः॑ ।
     
  4. dave08

    dave08 New IL'ite

    Messages:
    346
    Likes Received:
    135
    Trophy Points:
    0
    Gender:
    Male
    Hi Mr swamy24598,

    I have heard the temple priests chanting this mantra. I apologize for my ignorance but what is the significance of this mantra? Can non brahmin devotees chant this?
     
    1 person likes this.
  5. vidhyalakshmid

    vidhyalakshmid IL Hall of Fame

    Messages:
    2,658
    Likes Received:
    1,778
    Trophy Points:
    325
    Gender:
    Female
    Hi,
    Anybody can chant mantra pushpam. It has such good vibrations and getting positive energy from sun,moon,wind,fire etc. Do you know the true meaning of the word BRAHMIN ? Those who realises brahman (ultimate) they are brahmins. Each and every human being is capable of that. So, go ahead and wishes for your chanting.
     
    5 people like this.

Share This Page