Navratri Shlokas and Mantras – For all 9 Days of Navratri

Lakshmi Shlokas – To be Chanted on the Second Three Days

Vandae padmakaraam prasannavadanaam

soubhagyadaam bhaagyadaam

Hasthaabhyaam abhayapradaam

maNigaNair naanaavidair bhoo****haam

Bhakthaabheeshta phalapradaam

harihara brahmaadibhih saevithaam

Paars(h)vae pankaja s(h)anka padma

Nidhibhiryukthaam sadaas(h)ajkthibhih

Om S(h)ri Aadhyalakshmyai namah

Om S(h)ri Vidhyaalakshmyai namah

Om S(h)ri Soubhaagyalakshmyai namah

Om S(h)ri Amruthlakshmyai namah

Om S(h)ri Kama lakshmyai namah

Om S(h)ri Sathya lakshmyai namah

Om S(h)ri bhoga lakshmyai namah

Om S(h)ri Yoga lakshmyai namah

Om S(h)ri Vara lakshmyai namah

Om S(h)ri Dhana lakshmyai namah

Om S(h)ri Dhaanya lakshmyai namah

Om S(h)ri Gruha lakshmyai namah

Om S(h)ri Swarna lakshmyai namah

Om S(h)ri Dhairya lakshmyai namah

Om S(h)ri Vijaya lakshmyai namah

Om S(h)ri Sampath lakshmyai namah

Om S(h)ri Mahaa lakshmyai namah

Om S(h)ri Soubhaagyas(h)ri lakshmyai namah

suvarna vriddhim kurumae gruhae shri

sudhaanya vriddhim kurumae gruhae shri

kalyaana vriddhim kurumae gruhae shri

vibhoothi vriddhim kurumae gruhae shri